Swami Sarvapriyananda delivers insightful talks on Vedanta at the Vedanta Society of New York, an institution founded by Swami Vivekananda in 1894. Vedanta, rooted in the ancient Vedas, is one of the world’s oldest and most expansive spiritual philosophies. It emphasizes the oneness of all existence, the divinity of the individual soul, and the harmony among all religions, offering timeless wisdom for personal and spiritual growth. Through these talks, Swami Sarvapriyananda explores profound ...
…
continue reading
תוכן מסופק על ידי Venkata Ramanan. כל תוכן הפודקאסטים כולל פרקים, גרפיקה ותיאורי פודקאסטים מועלים ומסופקים ישירות על ידי Venkata Ramanan או שותף פלטפורמת הפודקאסט שלהם. אם אתה מאמין שמישהו משתמש ביצירה שלך המוגנת בזכויות יוצרים ללא רשותך, אתה יכול לעקוב אחר התהליך המתואר כאן https://he.player.fm/legal.
Player FM - אפליקציית פודקאסט
התחל במצב לא מקוון עם האפליקציה Player FM !
התחל במצב לא מקוון עם האפליקציה Player FM !
Learn Soundaryalahari Slokas Chanting Text Audio
Manage episode 367645355 series 3266006
תוכן מסופק על ידי Venkata Ramanan. כל תוכן הפודקאסטים כולל פרקים, גרפיקה ותיאורי פודקאסטים מועלים ומסופקים ישירות על ידי Venkata Ramanan או שותף פלטפורמת הפודקאסט שלהם. אם אתה מאמין שמישהו משתמש ביצירה שלך המוגנת בזכויות יוצרים ללא רשותך, אתה יכול לעקוב אחר התהליך המתואר כאן https://he.player.fm/legal.
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 פרקים
Manage episode 367645355 series 3266006
תוכן מסופק על ידי Venkata Ramanan. כל תוכן הפודקאסטים כולל פרקים, גרפיקה ותיאורי פודקאסטים מועלים ומסופקים ישירות על ידי Venkata Ramanan או שותף פלטפורמת הפודקאסט שלהם. אם אתה מאמין שמישהו משתמש ביצירה שלך המוגנת בזכויות יוצרים ללא רשותך, אתה יכול לעקוב אחר התהליך המתואר כאן https://he.player.fm/legal.
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 פרקים
Alle episoder
×ברוכים הבאים אל Player FM!
Player FM סורק את האינטרנט עבור פודקאסטים באיכות גבוהה בשבילכם כדי שתהנו מהם כרגע. זה יישום הפודקאסט הטוב ביותר והוא עובד על אנדרואיד, iPhone ואינטרנט. הירשמו לסנכרון מנויים במכשירים שונים.