Player FM - Internet Radio Done Right
0-10 subscribers
Checked 15d ago
הוסף לפני three שנים
תוכן מסופק על ידי Venkata Ramanan. כל תוכן הפודקאסטים כולל פרקים, גרפיקה ותיאורי פודקאסטים מועלים ומסופקים ישירות על ידי Venkata Ramanan או שותף פלטפורמת הפודקאסט שלהם. אם אתה מאמין שמישהו משתמש ביצירה שלך המוגנת בזכויות יוצרים ללא רשותך, אתה יכול לעקוב אחר התהליך המתואר כאן https://he.player.fm/legal.
Player FM - אפליקציית פודקאסט
התחל במצב לא מקוון עם האפליקציה Player FM !
התחל במצב לא מקוון עם האפליקציה Player FM !
Learn Soundaryalahari Slokas Chanting Text Audio
Manage episode 367645355 series 3266006
תוכן מסופק על ידי Venkata Ramanan. כל תוכן הפודקאסטים כולל פרקים, גרפיקה ותיאורי פודקאסטים מועלים ומסופקים ישירות על ידי Venkata Ramanan או שותף פלטפורמת הפודקאסט שלהם. אם אתה מאמין שמישהו משתמש ביצירה שלך המוגנת בזכויות יוצרים ללא רשותך, אתה יכול לעקוב אחר התהליך המתואר כאן https://he.player.fm/legal.
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 פרקים
Manage episode 367645355 series 3266006
תוכן מסופק על ידי Venkata Ramanan. כל תוכן הפודקאסטים כולל פרקים, גרפיקה ותיאורי פודקאסטים מועלים ומסופקים ישירות על ידי Venkata Ramanan או שותף פלטפורמת הפודקאסט שלהם. אם אתה מאמין שמישהו משתמש ביצירה שלך המוגנת בזכויות יוצרים ללא רשותך, אתה יכול לעקוב אחר התהליך המתואר כאן https://he.player.fm/legal.
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 פרקים
ทุกตอน
×dhyānaṃ nagādhīśvara viṣtrāṃ phaṇi phaṇōttṃsōru ratnāvaḻī bhāsvad dēha latāṃ nibh'u nētrayōdbhāsitām । mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ sarvēśvara bhairavāṅga nilayāṃ padmāvatīchintayē ॥ ṛṣiruvācha ॥1॥ ityākarṇya vachō dēvyāḥ sa dūtō'marṣapūritaḥ । samāchaṣṭa samāgamya daityarājāya vistarāt ॥ 2 ॥ tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ । sa krōdhaḥ prāha daityānāmadhipaṃ dhūmralōchanam ॥3॥ hē dhūmralōchanāśu tvaṃ svasainya parivāritaḥ। tāmānaya ballādduṣṭāṃ kēśākarṣaṇa vihvalām ॥4॥ tatparitrāṇadaḥ kaśchidyadi vōttiṣṭhatē'paraḥ। sa hantavyō'marōvāpi yakṣō gandharva ēva vā ॥5॥ ṛṣiruvācha ॥6॥ tēnājñaptastataḥ śīghraṃ sa daityō dhūmralōchanaḥ। vṛtaḥ ṣaṣṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ॥6॥ na dṛṣṭvā tāṃ tatō dēvīṃ tuhināchala saṃsthitāṃ। jagādōchchaiḥ prayāhīti mūlaṃ śumbaniśumbhayōḥ ॥8॥ na chētprītyādya bhavatī madbhartāramupaiṣyati tatō balānnayāmyēṣa kēśākarṣaṇavihvalām ॥9॥ dēvyuvācha ॥10॥ daityēśvarēṇa prahitō balavānbalasaṃvṛtaḥ। balānnayasi māmēvaṃ tataḥ kiṃ tē karōmyaham ॥11॥ -- Devi Mahatmyam Durga Saptasati Chapter 6 Read full text in Vignanam App: https://vignanam.page.link/T3xsJ2BwFurMu5qRA…
What is Sri Vidya? How is it diff6from other Spiritual practices? What are the benefits? What are the texts to follow?
Bhagavahi Bhagaguhye Bhagayoni Bhaganipatini Sarvabhagavashankari Bhagaroope Nityaklinne Bhagaswaroope Sarvani Bhagani Mehyayanaya Varade Rete Surete Bhagaklinne Klinnadrave Kledaya Dravaya Amoghe Bhagavichche Kshubha Kshobhaya Sarva Sattvan Bhageshwari Aim Blum Jem Blum Bhem Blum Moem Blum Hem Blum Hem Klinne Sarvani Bhagani Me Vashamanaya Streem Hara Blem Hreem Am Bhagamalini Nitya Shreepadukam Pujayami more details https://ramanisblog.in/2023/10/09/nithya-devathas-position-in-sri-chakra-mantras-description/ Tarpayami Namah.…

1 Namasthasyai Slokas Durga Sapthasathi Sapthasathi 5 12:23
12:23
הפעל מאוחר יותר
הפעל מאוחר יותר
רשימות
לייק
אהבתי12:23
Fifth Chapter of Sree Durga Sapthasathi is chanted here.It is called Devi Dhootha Samvadha.This contains the famous Sloka ' Yaa Devi Sarva Bhooteshu ' अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥ ध्यानं घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥ ॥ऋषिरुवाच॥ ॥ 1 ॥ पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥ तावेव सूर्यतां तद्वदधिकारं तथैन्दवं कौबेरमथ याम्यं चक्रान्ते वरुणस्य च तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता। महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥ तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः। भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥ इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं। जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥ देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥ अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥ यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12 यादेवी सर्वभूतेषू चेतनेत्यभिधीयते। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥ यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥ -- देवी माहात्म्यं दुर्गा सप्तशति पञ्चमोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/QnjvcZp36GSPGccd9…

1 Panchadakshari Explained Soundaryalahari 32 33:01
33:01
הפעל מאוחר יותר
הפעל מאוחר יותר
רשימות
לייק
אהבתי33:01
SivaH SaktiH kaamaH kShitir atha raviH Seeta kiraNa smarO haMsaH Sakran tadasu ca paraa maara harayaH amee hRullEkhaabhis tisRubhir avasaanEShu ghaTitaa bhajantE varNaan tE tava Janani naamaa vayavahataam This is 32nd Mantra from Soundarya Lahari 1.Shiva, 2 Shakti, 3, Kama or Manmatha, 4, Kshiti, the Earth, 5. Ravi, the Sun, 6. Sheetakirana, the Moon, 7. Smara, again Manmatha, 8.Hamsah, Swan, 9. Shakra is Indra, 10. Para is Brahma, 11, Maara, again Manmatha, 12, Harayah, Hari, Vishnu. Though the 12 th name indicates literally HARA, Sri Lakshmidhara in his Bhashya refer this to Hari, the Vishnu. It is also likely that original text of this mantra would have been as HariH instead of HarayaH. These 12 represents 12 Seed syllables, divided into three groups and when Hreem seed Syllable is added to these three groups, O Janani, forms your Mantra, Panchadashi.…
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् । सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥ ऋषिरुवाच ॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥ किं वर्णयाम तवरूप मचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥ हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥ या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा । श्रीः कैट भारिहृदयैककृताधिवासा -- देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/uFGrRwDntUzyBumA8…
The Poorva Bhaga of Sree Lalitha Sahasranama is chanted here. This is to be chanted before Nyasa and itvis mandatory to recite this and the Palasruthi with Sree Lalitha Sahasranama parayana. This chapter is in the form of a dialogue between Sree Hayagriva and Agastya. The orgin, procedure and general Benefits of Sree Lalitha Sahasranama chanting is mentioned here.…

1 Madhyama Charitra Durga Saptashati Chanting 10:47
10:47
הפעל מאוחר יותר
הפעל מאוחר יותר
רשימות
לייק
אהבתי10:47
Chanting of Madhyama Charitra of Devi Mahaatmiya Chaper 2 Dweethiyodhyaya. ma . Mahishasura Sainya Vadha,the Annihilation of the armies of Mahishasura is described

1 Durga Sapthasathi Madhu Kaidabha Vadha Prathama Charitra Chanting 12:48
12:48
הפעל מאוחר יותר
הפעל מאוחר יותר
רשימות
לייק
אהבתי12:48
Madhukaidab Vadha Prathama Charitra Chanting of Sree Devi Mahatmiya/ Durga Sapthasathi
Navakshari Vivechanam of Durga Saptashati Chanting
Raatri Suktha

1 How And Why Sanatan Dharma Came Into Being Reasons Processes 44:44
44:44
הפעל מאוחר יותר
הפעל מאוחר יותר
רשימות
לייק
אהבתי44:44
How and Why Sanatan Dharma Came Into Being Reasons are explained in the podcast
This part of Durga Sapthasathi,Devi Mahatmiya describes the Destruction of Mahishasura by Devi. I shall be uploading meaning for each sloka shortly
How mantras Grant one prosperity is explained.
Sree Durga Sapthasathi Keelakam.This describes the Days on which one can chant and the benefits of chanting Durga Sapthasathi
ברוכים הבאים אל Player FM!
Player FM סורק את האינטרנט עבור פודקאסטים באיכות גבוהה בשבילכם כדי שתהנו מהם כרגע. זה יישום הפודקאסט הטוב ביותר והוא עובד על אנדרואיד, iPhone ואינטרנט. הירשמו לסנכרון מנויים במכשירים שונים.